Rādhā Rānī

This thread is to debunk all propagandas against Rādhā Rānī
Did invaders added Rādhā Rānī to our scriptures?

No.

This is a 3rd - 4th century sculpture of Rādhā Rānī with Śrī Kṛṣṇa , much before foreign invasion.

Currently kept in Raṅg Mahal Museum,Bīkāner)

Ref. - The Kṛṣṇa Cycle in the Purāṇas
Chāṇakya Nītī

येषां माभीरकन्या प्रियगुणकथने

Who doesn't chant the noble atribute of daughter of Ahīrs.
Shame on them

Abīrakanyā is also a name of Rādhā Rānī.
Gāthā Saptaśatī

मुख मरूतेन त्वं कृष्ण
गोरजो राधिकाया अपनयन
एताम् बल्लविनम् अन्यसम्
अपि गौरवम् हरसि

O Kṛṣṇa, by the puff of breath from your mouth, as you blow away the dust from Rādhā's face, you take away the glory of other milkmaids.
- Gāthā Saptaśatī By King Hāla of Sātavāhana Dynasty. (1st Century AD)
Yamunāṣtakam

जलांतकेलिकारिचारूराधिकांगरागिणी

Salutations to Devī Yamunā, your River - Body is colored by the touch of the beautiful Rādhā Rānī who used to play with your waters.

- Ādi Śankarāchārya
Why is she not mentioned in Śrīmad Bhāgwatam, Mahābhārat and Viṣṇu Purāṇ.

Ans - Kalpa Bheda
Also, Visnu Purāṇ & Śiva Puran sanctions the authority of Brahmvaivarta Purāṇ

In Śiva Puran - Umā Saṃhitā - Ch 44

120-122. The eighteen Purāṇas Brāhma, Pādma. Vaiṣṇava, Śaiva, Bhāgavata, Bhaviṣya, Nāradīya, Mārkaṇḍeya, Āgneya, *Brahmavaivarta*
Rādhā Rānī is mentioned in various Purāṇs other than Brahmvaivarta Purāṇ.

A character when occurs in multiple Purāṇs cannot be an interpolation.
कृष्णाचार्या नाधिकारो यतो राधार्चनम् विना ।।

Because a person doesn't even have the right to worship Śrī Kṛṣṇa without worshipping Śrī Rādhā.

- Śrīmad Devī Bhāgvatam
(Skandh 09/ Adhyāy 50/ Śloka 16)
व्रतिना कार्तिके मासि स्नातस्य विधिवननमम्
गृहाणार्घ्यम् मया दत्तम् राधाया सहितो हरे।।

Hey ŚrīHari ! You with Rādhā ji should accept this Arghya given by me during the Kārtik Mās bathing methodically.

- Padma Purāṇ
( Uttar Khand / Chapter 93 / Śloka 10)
या राधा जगतुद्भवस्थितिलयेष्वाराध्यते वा जनैः

At the time of origin, condition and destruction of the world, who is worshipped by the name Rādhā

- Brahmānda Purāṇ
( Upodghāt Pad/ Chapter 43/ Śloka 08)
कृष्णेन सह राधायाः पुण्ये वृंदावने वने
विवाहम् कारयामास विधिनाम् जगतां विधिः

Brahmā the creator of universe had performed the marriage of Rādhā with Kṛṣṇa

- Brahmvaivarta Purāṇ
(Prakṛti Khand/ Chapter 49/ Śloka 42)
रुक्मिणी द्वारवत्यान्तु राधा वृंदावने वने

Oh Goddess! You are Rukmiṇī in Dwarka and Rādhā in Vṛndāvan

- Matsya Purāṇ (13/38)
भविष्यति प्रिया राधा तत्सुता द्वापरांततः

At the end of Dwāpar Rādhā jī will appear

- Śiva Purāṇ (Rūdra Saṃhitā / Pārvatī Khand / Chapter 2 / Śloka 30)
कथम् लिखसि राधे त्वं कथम् दुःखम् करोषि हि

Hey Rādhe ! Why do you need to write anything

- Garg Saṃhitā
( Mathurā Khand/ Chapter 18/ Śloka 17)
पार्वतुवाच गोलोके चैव राधाऽहम्

Pārvatī said It's me Śiva, who resides as Rādhā in Goloka.

- Mundamala Tantra
(Śloka 74)
There's even Rādhā Tantra dedicated to Rādhā Rānī.
Rādhāra Prema Sādhya Śiromaṇi

Śrīmatī Rādhā Rānī's love for Śrī Kṛṣṇa is topmost.

- Śrī Chaitanya Charitāmṛta
(Madhya Līlā 8/98)
And if you still consider yourself above than Kṛṣṇa Avatār Śrī Chaitanya Mahāprabhu and Śiva Avatār Ādi Śankarāchārya then My friend, trust me No one can save you from the Wrath of Śrīman Nārāyaṇ.
Rādhe Rādhe 🙌
+ Nārad Purāṇ has Rādhā Sahastranām.
Saying Brahmvaivarta Purāṇ has Rādhā Rānī as Interpolation is equal to saying Sita Mata is interpolation in Rāmāyaṇ.
सा तु साक्षान् महालक्ष्मीः कृष्णो नारायण प्रभुः
न तयोर् विद्यते भेदः स्व्-अल्पोऽपि मुनिसत्तम्

Rādhikā is directly Mahālakṣmī, and Śrī Kṛṣṇa is Nārāyaṇ.

- Śrī Sanatkumār Saṃhitā 74
श्री महादेव उवाच

इति एतत् कथितम् देवि
राधा नाम सहस्रकम

Śrī Mahādeva said : O Devī ! I have thus revealed you the 1000 names of Śrī Rādhā

- Śrī Nārad Panchrātra (Chapter 6/ Śloka 1)
राधादामोदरः पूज्यः कार्तिके तु विशेषतः ॥

In the month of Kārtik, Śrī Rādhā and Dāmodara (Śrī Kṛṣṇa) should be particularly worshipped.

- Skanda Purāṇ 2.4.3.27
Rādhā Rānī is mentioned in & Śrīmad Bhāgwatam & Gopāl Tapani Upanishad but as a Hidden Tattva, indirect mentions. She is not refferd directly by name. But Someone said indirect mentiones doesn't count, so I skipped it. Also, Vyās ji composed other Mahāpuraṇs not just Mahābhārat
द्विधा जातः से वै कृष्णो राधा देवी तथा द्विधा ।।

कृष्ण और राधा देवी पृथक पृथक दो भाग में विभक्त हुए।

- Bhaviṣya Purāṇ/Pratisarga Parva/Chaturtha Khaṇda/ Ch 25
You can follow @Singh_12_.
Tip: mention @twtextapp on a Twitter thread with the keyword “unroll” to get a link to it.

Latest Threads Unrolled: