न तातो न माता न बन्धुर्न दाता,
न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥

#आदि_शंकराचार्य #भवान्यष्टकम्
भवाब्धावपारे महादुःखभीरुः
पपात प्रकामी प्रलोभी प्रमत्तः।कुसंसारपाशप्रबद्धः सदाहं,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥

#आदिशंकराचार्य #भवान्याष्टकम्
न जानामि दानं न च ध्यानयोगं
न जानामि तन्त्रं न च स्तोत्रमन्त्रम्
न जानामि पूजां न च न्यासयोगम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥

#आदि_शंकराचार्य #भवान्याष्टकम्
न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित्;
न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं,

गतिस्त्वं त्वमेका भवानि ॥

#आदि_शंकराचार्य #भवान्याष्टकम्
कुकर्मी कुसंगी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः। कुदृष्टिः कुवाक्यप्रबन्धः सदाहम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥

#आदि_शंकराचार्य #भवान्याष्टकम्
प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित्।
न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥

#आदि_शंकराचार्य #भवान्याष्टकम्
विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये।
अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥

#आदि_शंकराचार्य #भवान्याष्टकम्
अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः। विपत्तौ प्रविष्टः प्रणष्टः सदाहम् गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥

इति श्रीमद्शंकराचार्यकृतं भवान्यष्टकं सम्पूर्णम्.

#आदि_शंकराचार्य #भवान्याष्टकम्
प्रात:स्मरणीय “आदि शंकराचार्य” द्वारा रचित इस कर्णप्रिय स्तुति को कंठस्थ करने से किसने किसी को रोका है ?

माँ भगवती सबकी हैं. आदि शंकराचार्य की रचनाएँ भी सबके लिये हैं.
You can follow @Cawnporiaah.
Tip: mention @twtextapp on a Twitter thread with the keyword “unroll” to get a link to it.

Latest Threads Unrolled: