Rama aimed the arrows at Him.
The next day dawned, and all the sages and towns people gathered next to the river to witness the punishment that would be given to Hanuman. Lord Rama with a very heavy heart aimed at Hanuman and let go His first arrow. The arrow headed straight for
Hanuman, but changed direction at the very last moment, and fell to ground without touching Him.
Hanuman was standing with his eyes closed, deeply chanting Lord Rama’s Name. All arrows that Lord Rama aimed at Hanuman missed Him and went in different directions. Raigudda hanuman
When all arrows were over, Lord Rama looked at His Guru. Vishvamitra Guru asked Lord Rama to order the divine weapon (Brahmaastra) that would not miss its target.
At that point, Sage Narada interrupted and convinced the Guru, “O great sage, You are great among the Gurus.
By forgiving Hanuman, You could give the best example of a loving and compassionate Guru.” The Guru listened to Sage Narada’s advice and forgave Hanuman.
When the incident was over, Sage Narada approached all the sages gathered at the river.
They had got their answer through this incident and unanimously agreed on the power of The Lord’s Name. this story shows the power of God’s Name. It also shows Lord Hanuman’s devotion to Lord Rama & obedience. We, too, can be protected completely as Lord Hanuman was, by chanting
(repeating) the all-powerful Name of God with devotion.
Srimad Bhagavatam:
āpannaḥ saḿsṛtiḿ ghorāḿ
yan-nāma vivaśo gṛṇan
tataḥ sadyo vimucyeta
yad bibheti svayaḿ bhayam
Living beings who are entangled in the complicated meshes of birth and
death can be freed immediately by even unconsciously chanting the holy name of Kṛṣṇa, which is feared by fear personified.
āñjanēyō mahāvīrō hanumānmārutātmajaḥ
tatvajñānapradaḥ sītādēvīmudrāpradāyakaḥ
aśōkavanikācchēttā sarvamāyāvibhañjanaḥ
sarvabandhavimōktā ca rakṣōvidhvaṁsakārakaḥ
paravidyāparīhāraḥ paraśauryavināśanaḥ
paramantranirākartā parayantraprabhēdakaḥ
sarvagrahavināśī ca bhīmasēnasahāyakr̥t
sarvaduḥkhaharaḥ sarvalōkacārī manōjava
pārijātadrumūlastha sarvamantrasvarūpavān
sarvatantrasvarūpī ca sarvayantrātmakastathā
kapīśvarō mahākāyaḥ sarvarōgaharaḥ prabhuḥ
balasiddhikaraḥ sarvavidyāsampatpradāyakaḥ
kapisēnānāyakaśca bhaviṣyaccaturānanaḥ
kumārabrahmacārī ca ratnakuṇḍaladīptimān
sañcaladvālasannaddhalambamānaśikhōjjvala
gandharvavidyātattvajñō mahābalaparākrama
kārāgr̥havimōktā ca śr̥ṅkhalābandhamōcaka
sāgarōttārakaḥ prājñō rāmadūtaḥ pratāpavān
vānaraḥ kēsarisutaḥ sītāśōkanivārakaḥ
añjanāgarbhasambhūtō bālārkasadr̥śānanaḥ
vibhīṣaṇapriyakarō daśagrīvakulāntakaḥ
lakṣmaṇaprāṇadātā ca vajrakāyō mahādyuti
cirañjīvī rāmabhaktō daityakāryavighātakaḥ
akṣahantā kāñcanābhaḥ pañcavaktrō mahātapā
laṅkiṇībhañjanaḥ śrīmān siṁhikāprāṇabhañjanaḥ
gandhamādanaśailasthō laṅkāpuravidāhakaḥ
sugrīvasacivō dhīraḥ śūrō daityakulāntakaḥ
surārcitō mahātējā rāmacūḍāmaṇipradaḥ
kāmarūpī piṅgalākṣō vārdhimainākapūjitaḥ
kabalīkr̥tamārtāṇḍamaṇḍalō vijitēndiryaḥ
rāmasugrīvasandhātā mahirāvaṇamardana
sphaṭikābhō vāgadhīśō navavyākr̥tipaṇḍita
caturbāhurdīnabandhurmahātmā bhaktavatsalaḥ
sañjīvananagāhartā śucirvāgmī dr̥ḍhavrataḥ
kālanēmipramathanō harimarkaṭamarkaṭaḥ
dāntaḥ śāntaḥ prasannātmā śatakaṇṭhamadāpahr̥t
yōgī rāmakathālōlaḥ sītānvēṣaṇapaṇḍitaḥ
vajradamṣṭrō vajranakhō rudravīryasamudbhavaḥ
indrajitprahitāmōghabrahmāstravinivāraka
pārthadhvajāgrasaṁvāsī śarapañjarabhēdakaḥ
daśabāhurlōrkapūjyō jāmbavatprītivardhanaḥ
sītāsamētaśrīrāmapādasēvādhurandhara ityēvaṁ śrīhanumatō nāmnāmaṣṭōtraṁ śatam
yaḥ paṭhēcchr̥ṇuyānnityaṁ sarvānkāmānavāpnuyāt
आञ्जनेयो महावीरोहनुमान्मारुतात्मजः
तत्वज्ञानप्रदःसीतादेवीमुद्राप्रदायकः
अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः
सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः
परविद्यापरीहारः परशौर्यविनाशनः
परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः
सर्वग्रहविनाशी च भीमसेनसहायकृत्
सर्वदुःखहरःसर्वलोकचारी मनोजवः
पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान्
सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा
कपीश्वरो महाकायःसर्वरोगहरःप्रभुः
बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः
कपिसेनानायकश्च भविष्यच्चतुरानन
कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान्
सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलः
गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः
कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः
सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान्
वानरः केसरिसुतः सीताशोकनिवारकः
अञ्जनागर्भसम्भूतो बालार्कसदृशाननः
विभीषणप्रियकरो दशग्रीवकुलान्तकः
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः
चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः
अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः
लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः
गन्धमादनशैलस्थो लङ्कापुरविदाहकः
सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः
सुरार्चितो महातेजा रामचूडामणिप्रदः
कामरूपी पिङ्गलाक्षो वार्धिमैनाकपूजितः
कबलीकृतमार्ताण्डमण्डलो विजितेन्दिर्यः
रामसुग्रीवसन्धाता महिरावणमर्दनः
स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः
चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः
सञ्जीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः
कालनेमिप्रमथनो हरिमर्कटमर्कटः
दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहृत्
योगी रामकथालोलः सीतान्वेषणपण्डितः
वज्रदम्ष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः
इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः
पार्थध्वजाग्रसंवासी शरपञ्जरभेदकः
दशबाहुर्लोर्कपूज्यो जाम्बवत्प्रीतिवर्धनः
सीतासमेतश्रीरामपादसेवाधुरन्धरः
इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम्
यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् @RajiIndustani @Jayashree_Ravis @SriRamya21 @AparBharat @ind_vignesh @Jaz_baatein
@OKarthik82 @almightykarthik
For those running shani dasha and issues due to shani dasha please do pray Hanuman who can reduce the effects of Shani.
You can follow @shreekanth2020.
Tip: mention @twtextapp on a Twitter thread with the keyword “unroll” to get a link to it.

Latest Threads Unrolled: