GM All I pray Kaila Devi goddess Durga to bless us all with immunity and good health. I pray for @narendramodi ji @AmitShah ji & ministers to help us succeed in fighting the pandemic and lead the nation. The kaila devi temple stands on the banks of the Kalisil river.
The temple has two idols. One is of Kaila Devi and another is of Chamunda Devi.
Both the idols are in the sitting position. The idol of Kaila Devi is big and the head of the statue is slightly bent. Kaila Devi temple is believed to be one of nine Shakti Peethas of goddess Durga.
A detailed description of Kaila Devi is in SkandaPurana in 65th Adhyaya wherein goddess has proclaimed that in Kalyug her name would be “Kaila” and would be worshipped as Kaileshwari by her devotees. Vedas say in Kalyug worship of Kaila Devi will grant immediate fulfillment.
The goddess Kaila Devi is considered to be a form of the same goddess-Maha-yogini Mahamaya who had taken birth as child of Nanda-Yashoda, & with whom Lord Krishna was replaced as per the direction of Lord Vishnu. When Kansa tried to kill girl child, she transformed into her Devi
Roop and informed him that the one he attempted to kill was already safe and sound. She is now worshipped as Kaila Devi, and as Vindhyavasini and Hinglaj Mata at other places.
The arrival of the goddess’s likeness to this destination is a fascinating story.
gaṇeśa
haridrābhañcaturvādu hāridravasanamvibhum
pāśāṅkuśadharaṃ
daivaṃmodakandantameva ca
devī śailaputrī
vande vāñChitalābhāya candrārdhaktaśekharām
vṛśhārūdhām śūladharām śailaputrī yaśasvinīm
devī brahmacārinī
dadhānā karapadmābhyāmakśhamālā kamandulu devī prasīdatu
mayi brahmacāriṇyanuttamā
devī candraghanteti
pindajapravarārūḍhā candakopāstrakairyutā
prasādam tanute mahyam candraghanteti viśrutā
devī kūśhmāndā
surāsampūrṇakalaśam rudhirāplutameva ca
dadhānā hastapadmābhyām kūśhmāndā śubhadāstu me devīskandamātā siṃhāsanagatā nityaṃ
padmāśritakaradvayā
śubhadāstu sadā devī skandamātā yaśasvinī
devīkātyāyaṇī
candrahāsojjvalakarā śārdūlavaravāhanā
kātyāyanī śubhaṃ dadyādevī dānavaghātinī
devīkālarātri
ekaveṇī japākarnapūra nagnā kharāsthitā lambośhthī karnikākarnī tailābhyaktaśarīrinī vāmapādollasallohalata
kaṇṭakabhūśhaṇā
vardhanamūrdhvajā kṛśhṇā kālarātrirbhayaṅkarī
devīmahāgaurī
śvete vṛśhe samārūḍhā śvetāmbaradharā śuci
mahāgaurī śubhaṃ dadyānmahādevapramodadā devīsiddhidātri
siddhagandharvayakśhādyairasurairamarairapi
sevyamānā sadā bhūyāt siddhidā siddhidāyinī
गणेशः
हरिद्राभञ्चतुर्वादु हारिद्रवसनंविभुम्
पाशाङ्कुशधरं दैवंमोदकन्दन्तमेव च
देवी शैलपुत्री
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां
वृषारूढां शूलधरां शैलपुत्री यशस्विनीं
देवी ब्रह्मचारिणी
दधाना करपद्माभ्यामक्षमाला कमण्डल
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा
देवी चन्द्रघण्टेति
पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता
देवी कूष्माण्डा
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे
देवीस्कन्दमाता
सिंहासनगता नित्यं पद्माश्रितकरद्वया
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी
देवीकात्यायणी
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना
कात्यायनी शुभं दद्यादेवी दानवघातिनी
देवीकालरात्रि
एकवेणी जपाकर्णपूर नग्ना खरास्थिता |
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी || वामपादोल्लसल्लोहलताकण्टकभूषणा |
वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ||
देवीमहागौरी
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः |
महागौरी शुभं दद्यान्महादेवप्रमोददा ||

देवीसिद्धिदात्रि
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि |
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ||
You can follow @shreekanth2020.
Tip: mention @twtextapp on a Twitter thread with the keyword “unroll” to get a link to it.

Latest Threads Unrolled: